search

बोधिचित्ते उत्पद्यते पद्म (伴奏) - 佛音大师/小阿哲.lrc

LRC Lyrics download
[00:00.00] 作曲 : 周明哲
[00:22.08] बोधिचित्ते उत्पद्यते पद्मः
[00:27.47] प्रज्ञा सलिलं न मलिनं भवति
[00:33.55] बुद्धप्रभा व्याप्यते सर्वं
[00:38.48] सर्वचिन्ता एकं धर्मस्वरूपम्
[00:45.33] करुणा सागरं शुद्धं चित्तं
[00:50.62] सर्वसत्त्वा गच्छन्तु महाकरुणायाः
[00:56.75] दुःखसागरं तरेत् अनन्तं
[01:02.63] बुद्धः प्रदर्शयति प्रकाशमार्गम्
[01:08.24] अनन्तबलं रक्षति सर्वसत्त्वान्
[01:13.37] शरणं गच्छामि बुद्धधर्मसङ्घे
[01:20.58] संसारस्य अन्ते करुणा अस्ति
[01:26.81] बुद्धानुग्रहः सर्वसत्त्वहिताय
[01:42.20] चन्द्रप्रभा प्रतिबिम्बं चित्ते
[01:47.76] एको बुद्धनाम उच्चार्यते लोकशान्तये
[01:53.72] सर्वसङ्गं त्यक्त्वा दुःखं समाप्तम्
[01:59.92] बुद्धः दर्शयति मुक्तिपथम्
[02:05.65] विषादं त्यक्त्वा सलिलस्य सह गच्छति
[02:11.60] निःस्पृहः सन् सत्यं बोधति
[02:16.82] बुद्धध्वनिर्महती मनः तरति
[02:22.39] सर्वं विश्वं आनन्दमयं भवति
[02:23.857][Chorus]
[02:24.63] अनन्तबलं रक्षति सर्वसत्त्वान्
[02:26.76] शरणं गच्छामि बुद्धधर्मसङ्घे
[02:29.13] संसारस्य अन्ते करुणा अस्ति
[02:35.69] अनन्तबलं रक्षति सर्वसत्त्वान्
[02:41.58] शरणं गच्छामि बुद्धधर्मसङ्घे
[02:47.49] संसारस्य अन्ते करुणा अस्ति
[02:56.71] बुद्धानुग्रहः सर्वसत्त्वहिताय
[03:00.22] बुद्धानुग्रहः सर्वसत्त्वहिताय
text lyrics
作曲 : 周明哲
बोधिचित्ते उत्पद्यते पद्मः
प्रज्ञा सलिलं न मलिनं भवति
बुद्धप्रभा व्याप्यते सर्वं
सर्वचिन्ता एकं धर्मस्वरूपम्
करुणा सागरं शुद्धं चित्तं
सर्वसत्त्वा गच्छन्तु महाकरुणायाः
दुःखसागरं तरेत् अनन्तं
बुद्धः प्रदर्शयति प्रकाशमार्गम्
अनन्तबलं रक्षति सर्वसत्त्वान्
शरणं गच्छामि बुद्धधर्मसङ्घे
संसारस्य अन्ते करुणा अस्ति
बुद्धानुग्रहः सर्वसत्त्वहिताय
चन्द्रप्रभा प्रतिबिम्बं चित्ते
एको बुद्धनाम उच्चार्यते लोकशान्तये
सर्वसङ्गं त्यक्त्वा दुःखं समाप्तम्
बुद्धः दर्शयति मुक्तिपथम्
विषादं त्यक्त्वा सलिलस्य सह गच्छति
निःस्पृहः सन् सत्यं बोधति
बुद्धध्वनिर्महती मनः तरति
सर्वं विश्वं आनन्दमयं भवति
अनन्तबलं रक्षति सर्वसत्त्वान्
शरणं गच्छामि बुद्धधर्मसङ्घे
संसारस्य अन्ते करुणा अस्ति
अनन्तबलं रक्षति सर्वसत्त्वान्
शरणं गच्छामि बुद्धधर्मसङ्घे
संसारस्य अन्ते करुणा अस्ति
बुद्धानुग्रहः सर्वसत्त्वहिताय
बुद्धानुग्रहः सर्वसत्त्वहिताय